מנטרות

  OPENING MANTRA

 
वन्दे गुरूणां चरणारविन्दे  
सन्दर्शितस्वात्मसुखावबोधे ।  
निःश्रेयसे जङ्गलिकायमाने  
संसारहालाहलमोहशान्त्यै ॥  
 
आबाहुपुरुषाकारं  
शङ्खचक्रासिधारिणम् ।  
सहस्रशिरसं श्वेतं  
प्रणमामि पतञ्जलिम् ॥
 

Vande Gurūṇāṁ Caraṇāravinde

Sandarśita-Svātma-Sukhāvabodhe

Niḥśreyase Jaṅgalikāyamāne

Saṁsāra-Hālāhala-Moha-Śāntyai

Ābāhu-Puruṣākāraṁ

Śaṅkha-Cakrāsi-Dhāriṇam

Sahasra-Śirasaṁ Śvetaṁ

Praṇamāmi Patañjalim

 

“I bow to the lotus feet of the Guru,

Who reveals the happiness of one’s true self.

Who acts as the jungle physician,

Pacifying the poison of delusion in the cycle of life.

To the one with a human form up to the shoulders,

Holding a conch, discus, and sword,

With a thousand radiant white heads,

I bow to Patanjali.”

 

 

MANGALA MANTRA

 

स्वस्ति प्रजाभ्यः परिपालयन्तां
न्यायेन मार्गेण महीं महीशाः
गोब्राह्मणेभ्यः शुभमस्तु नित्यं
लोकाः समस्ताः सुखिनोभवन्तु
ओं शान्तिः शान्तिः शान्तिः

 

Svasti Prajābhyaḥ Paripālayantāṃ
Nyāyena Mārgeṇa Mahīṃ Mahīśāḥ
Go-Brāhmaṇebhyaḥ Śubham Astu Nityaṃ
Lokāḥ Samastāḥ Sukhino Bhavantu
Oṃ Śāntiḥ Śāntiḥ Śāntiḥ

 

May the rulers protect the people
By the path of righteousness
May there be welfare for cows and brahmins
May all beings everywhere be happy and free
Om Peace, Peace, Peace